||Sundarakanda ||

|| Sarga 4||( Only Slokas in English )

हरिः ओम्

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

sundarakāṇḍ.
atha caturthaḥ sargaḥ

sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ kāmarūpiṇī|
vikramēṇa mahātējā hanumān kapisattamaḥ||1||

advārēṇa mahābāhuḥ prākāramabhipupluvē |
praviśya nagarīṁ laṅkāṁ kapirājahitaṁkaraḥ||2||

cakrē'tha pādaṁ savyaṁ ca śatrūṇāṁ sa tu mūrthani|
praviṣṭha satva saṁpannō niśāyāṁ mārutātmajaḥ||3||

sa mahāpathamāsthāya muktapuṣpa virājitam|
tatastu tāṁ purīṁ laṅkāṁ ramyāṁ abhiyayau kapiḥ||4||

hasitōtkr̥ṣṇaninadai stūryaghōṣapurassaraiḥ|
vajrāṁkuśanikāśaiśca vajrajālavibhūṣitaiḥ||5||

gr̥hamēghaiḥ purī ramyā babhāsē dyau rivāṁbudhaiḥ|
prajajvāla tadā laṅkā rakṣōgaṇagr̥hai śśubhaiḥ||6||

sitābhrasadr̥śaiścitraiḥ padmasvastikasaṁsthitaiḥ|
varthamāna gr̥haiścāpi sarvata ssuvibhūṣitā||7||

tāṁ citramālyābharaṇāṁ kapirājahitaṁkaraḥ|
rāghavārthaṁ caran śrīmān dadarśaca nanaṁda ca ||8||

bhavanādbhavanaṁ gacchan dadarśa pavanātmajaḥ|
vividhākr̥tirūpāṇi bhavanāni tatastataḥ||9||

śuśrāva mathuraṁ gītaṁ tristhānasvarabhūṣitam |
strīṇāṁ madasamr̥ddhānāṁ divicāpsarasāmiva ||10||

śuśrāva kāṅcī ninadaṁ nūpurāṇāṁ ca nissvanam|
sōpānaninadāṁścaiva bhavanēṣu mahātmanām ||11||

asphōṭitaninādāṁśca kṣvēḷitāṁśca tatastataḥ|
śuśrāva japatāṁ tatra maṁtrān rakṣōgr̥hēṣuvai||12||

svādhyāyaniratāṁścaiva yātudhānān dadarśa saḥ|
rāvaṇa stavasaṁyuktān garjatō rākṣasānapi||13||

rājamārgaṁ samāvr̥tya sthitaṁ rakṣō balaṁ mahat|
dadarśa madhyamē gulmē rāvaṇasya carānbahūn||14||

dīkṣitān jaṭilān muṇḍān gō'jināṁbaravāsasaḥ|
darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṁ stathā||15||

kūṭamudgarapāṇīṁśca daṇḍāyudhadharānapi|
ēkākṣān ēkakarṇāṁśca laṁbōdarapayōdharān||16||

karāḷān bhugnavaktrāṁca vikaṭān vāmanāṁstathā|
dhanvinaḥ khaḍginaścaiva śataghnī musalāyudhān||17||

parighōttamahastāṁśca vicitra kavalōjjvalān|
nātisthūlān nātikr̥śān nātidīrghātihrasvakān||18||

nātigaurān nātikr̥ṣṇān nātikubjānna vāmanān|
virūpān bahurūpāṁśca surūpāṁśca suvarcasaḥ||19||

dhvajīn patākinaścaiva dadarśa vividhāyudhān
śaktivr̥kṣāyudhāṁścaiva paṭṭisāśanidhāriṇaḥ||20||

kṣēpaṇīpāśahastāṁśca dadarśa sa mahākapiḥ|
sragviṇastvanuliptāṁśca varābharaṇa bhūṣitān||21||

nānāvēṣa samāyuktān yathā svairagatān bahūn |
tīkṣṇaśūladharāṁścaiva vajriṇasya mahābalān||22||

śatasāhasra mavyagra mārakṣaṁ madhyamaṁ kapiḥ|
rakṣōdhipatinirdhiṣṭhaṁ dadarśāṁtaḥpurāgrataḥ ||23||

sa tadā tadgr̥haṁ dr̥ṣṭvā mahāhāṭakatōraṇam|
rākṣasēṁdrasya vikhyātamadri mūrdhni pratiṣṭitam||24||

puṁḍarīkāvataṁsābhiḥ parighābhiralaṁkr̥tam|
prākārāvr̥ta matyaṁtaṁ dadarśa sa mahākapiḥ||25||

triviṣṭhapanibhaṁ divyaṁ divyanāda vivināditam|
vājihēṣitasaṁghuṣṭaṁ nāditaṁbhūṣaṇaistathā||26||

rathairyānairvimānaiśca tathā hayagajai śśubhaiḥ|
vāraṇaiśca caturdaṁtai śśvētābhranicayōpamaiḥ ||27||

bhūṣitaṁ rucira dvāraṁ mattaiśca mr̥gapakṣibhiḥ|
rakṣitaṁ sumahāvīryai ryātudhānai ssahasraśaḥ||
rākṣasādhipatērgupta māvivēśa mahākapiḥ||28||

sahēmajāṁbūnadacakravāḷam
mahārhamuktāmaṇibhūṣitāṁtam|
parārthyakālāgarucaṁdanāktam
sa rāvaṇāṁtaḥpuram āvivēśa||29||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē caturthassargaḥ||

||om tat sat||

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 


 

 


 

 

 

 





 



 

|| Om tat sat ||